319

सर्व+ओष्ठरोग चिकित्सा.

दलत्स्वरूपावतिशोफसंयुता--। विहाभिघातप्रभवामरौ गतौ ॥
यथाक्रमाद्दोषचिकित्सितं कुरु । प्रलेपसंस्वेदनरक्तमोक्षणैः ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

इहोष्ठकोपान्वृषवृद्धिमार्गतः । प्रसादयेद्ग्रंथिचिकित्सितेन वा ॥
निशातशस्त्रौषधदाहकर्मणा । विशेषतः क्षारनिपातनेन वा ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतरोगाधिकारः ।

अष्ठविध दंतरोग वर्णन प्रतिज्ञा व दालनलक्षण.

अथाष्टसंख्यान् दशनाश्रितामयान् । सलक्षणैस्साधुचिकित्सितैर्ब्रुवे ॥
विदारयंतीव च दंतवेदना । स दालनो नामगदोऽनिलोत्थितः ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

कृमिदंतलक्षण.

यदा सितच्छिद्रयुतोतिचंचलः । परिस्रवन्नित्यरुजोऽनिमित्ततः ॥
स कीटदंन्तो मुनिभिः प्रफीर्तित--। स्तमुद्धरेदाशु विशेषबुद्धिमान् ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.