329

भावार्थः--The Hindi commentary was not digitized.

शिलातु गिलायु लक्षण.

गलोद्भवं ग्रंथिमिहाल्पवेदनं । बलासरक्तात्मकमूष्मसंयुतम् ॥
विलग्नसिक्थोपममाशु साधेय--। द्विदार्य शस्त्रेण शिलातुसंज्ञिकम् ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.

गलविद्रधि व गलौघलक्षण.

स विद्रधिर्विद्रधिरेव सर्वजो । गले नृणां प्राणहरस्तथापरम् ॥
कफास्रगुत्थं श्वयथुं निरोधतो । गले गलौघं ज्वरदाहसंयुतम् ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वरघ्नलक्षण.

बलाससंरुद्धशिरासु मारुत--। प्रवृत्यभावाच्छ्वसितश्रमान्वितं ॥
हतस्वरः शुष्कगलो विलग्नव--। द्भवेत्स्वरघ्नामयपीडितो नरः ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

मांस रोग मांसतान लक्षण

गले तनोति श्वयथुं क्रमात् क्रमात् । त्रिदोषलिंगोच्छ्रयवेदनाकुलम् ॥
स मांसरोगाख्यगलामयं नृणां । विनाशकृत्तीव्रविषोरगोपमम् ॥ ९३ ॥