331

भावार्थः--The Hindi commentary was not digitized.

कच्छपलक्षण व चिकित्सा.

स कच्छपः कच्छपवत्कफाद्भवेत् । सतालुशोफो विगतातिवेदनः ॥
तमाशु विश्रम्य विशोधयेत्सदा । फलत्रिकट्यूषणैतलैंसधैवः ॥ ९८ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तार्बुद लक्षण व मांससंघात लक्षण.

स्वतालुमध्ये रुधिरार्बुदं भवेत् । प्रतीतरक्तांबुजसप्रभं महत् ॥
तथैव दुष्टं पिशितं चयं गतं । स मांससंघातगलो विवेदनः ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.

तालुपुष्णप्पट लक्षण.

अरुक् स्थिरः कोलफलोपमाकृति--। र्बलासमेदः प्रभवोऽल्पवेदनः ॥
सतालुजः पुष्पटकस्तमामयं । विदार्य योगैः प्रतिसारयेत् भृशम् ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

तालु शोष लक्षण.

विदार्यते तालु विशुष्यति स्फुटं । भवेन्महाश्वासयुतोऽतिरूक्षजः ॥
सतालुशोषो घृततैलमिश्रितैः । क्रियाः प्रकुर्यादिह वातपित्तयोः ॥ १०१ ॥