332

भावार्थः--The Hindi commentary was not digitized.

तालुपाक लक्षण.

महोष्मणा कोपितपित्तमुत्कटं । करोति तालुन्यतिपाकमद्भुतम् ॥
स तालुपाकः पठितो जिनोत्तमैः । तमाशु पित्तक्रिययैव साधयेत् ॥ १०२ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्वमुखगतरोगवर्णनप्रतिज्ञा.

निगद्य तालुप्रभवं नवामयं । मुखेऽखिले तं चतुरं ब्रवीम्यहम् ॥
पृथग्विचारीति विशेषनामकं त्रिदोषजं सर्वसरं तथापरम् ॥ १०३ ॥

भावार्थः--The Hindi commentary was not digitized.

विचारी लक्षण ।

विदाहपूत्याननपाकसंयुतः । प्रतानवानुत्कटपित्तकोपजः ॥
भवेद्विचारी प्रतिपादितो जिनै--। र्महाज्वरस्सर्वगतो भयंकरः ॥ १०४ ॥

भावार्थः--The Hindi commentary was not digitized.

बातज सर्वसर मुखपाक लक्षण ।

सतोदभेदप्रचुरातिवेदनैः । सरूक्षविस्फोटगणैर्मुखामयैः ॥
समन्वितस्सर्वसरस्सवातज--। स्तभामयं वातहरौषधैर्जयेत् ॥ १०५ ॥

भावार्थः--The Hindi commentary was not digitized.

43
  1. स्नायुप्रतानप्रमवः इति ग्रंथांतरे ।