335

भावार्थः--The Hindi commentary was not digitized.

सुरेंद्रकाष्टादि योग.

सुरेंद्रकाष्ठं कुटजं सपाठां । सरोहिणीं चातिविषां सदंतिकां ।
पिबन् समूत्रं धरणांशसंमितं । पृथक् पृथक्च्छ्लेष्ममुखामयान् जयेत् ॥ ११५ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्व मुखरोग चिकित्सा संग्रह ।

किमुच्यते वक्त्रगतामयौषधं । कफानिलघ्रं सततं प्रयोजयेत् ॥
स नस्य गण्डूषविलेपसारण--। प्रधूपनोद्यत्कबलानि शास्त्रवित् ॥ ११६ ॥

भावार्थः--The Hindi commentary was not digitized.

मुखरोगीको पथ्यभोजन ।

समुद्गयूषैः सघृतैस्सलावणैः खलैस्सयूषैः कटुकौषधान्वितैः ॥
कषायतिक्ताधिकशाकसंयुतै--। रिहैकवारं लघु भोजनं भवेत् ॥ ११७ ॥

भावार्थः--The Hindi commentary was not digitized.

मुखगत असाघ्यरोग ।

इति प्रयत्नात्कथिता मुखामयाः । षडुत्तराः षष्ठिरिहात्मसंख्यया ॥
ततस्तु तेष्वोष्ठगता विवर्ज्यास्त्रिदोषमांसक्षतजोद्भवास्त्रयः ॥ ११८ ॥