कंठगत व सर्वगत असाध्य रोग

रसेंद्रिये चाप्यलसं महागदं । विवर्जयेत्तालुगतं तथार्बुदं ॥
गले स्वरघ्नं वलयं संबृदम् । महालसं मांसचयं च रोहिणीम् ॥ १२० ॥
गलौघमप्युग्रतरं शतघ्निकं । भयप्रदं सर्वगतं विचारिणम् ॥
नवोत्तरान्बक्त्रगतामयान्दश । प्रयत्नतस्तान् प्रविचार्य वर्जयेत् ॥ १२१ ॥

भावार्थः--The Hindi commentary was not digitized.