336

भावार्थः--The Hindi commentary was not digitized.

दंतगत असाध्यरोग ।

स्वदंतमूलेष्वपि वर्जनीयौ । त्रिदोषलिंगौ गतिशौषिरौ परौ ॥
तथैव दंतप्रभवास्ततोऽपरे । सदालनश्यामलभंजनैर्द्विजाः ॥ ११९ ॥

भावार्थः--The Hindi commentary was not digitized.

रसनेंद्रिय, व तालुगत असाध्यरोग ।

कंठगत व सर्वगत असाध्य रोग

रसेंद्रिये चाप्यलसं महागदं । विवर्जयेत्तालुगतं तथार्बुदं ॥
गले स्वरघ्नं वलयं संबृदम् । महालसं मांसचयं च रोहिणीम् ॥ १२० ॥
गलौघमप्युग्रतरं शतघ्निकं । भयप्रदं सर्वगतं विचारिणम् ॥
नवोत्तरान्बक्त्रगतामयान्दश । प्रयत्नतस्तान् प्रविचार्य वर्जयेत् ॥ १२१ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ नेत्ररोगाधिकार.

अतः परं नेत्रगतामयान्ब्रवी--। म्यशेषतः संभवकारणाश्रितान् ॥
विशेषतल्लक्षणतश्चिकित्सितानसाध्यसाध्यानखिलक्रमान्वितान् ॥ १२२ ॥

भावार्थः--The Hindi commentary was not digitized.

नेत्रका प्रधानत्व.

मुख्यं शरीरार्द्धमथाखिलं मुखं । मुखेऽपि नेत्राधिकतां वदंति तत् ॥
त्तथैव नेत्रद्वयहीन मानुष--। स्वरूपमानस्तमसावगुंठितः ॥ १२३ ॥