339

वाताभिष्यंद चिकित्सा.

पुराणसर्पिः प्रविलिप्तमक्षित--। द्विशेषवातघ्नगणैः श्रृतांबुना ॥
सुखोष्णसंस्वेदनमाशु कारयेत् । प्रलेपयेत्तैरहिमैस्ससैंधवैः ॥ १३२ ॥

भावार्थः--The Hindi commentary was not digitized.

वाताभिष्यंद में विरेचन आदि प्रयोग.

ततश्च सुस्निग्धतनुं विरेचयेत् । सिराविमोक्षैरपि बस्तिकर्मणा ॥
जयेत्सनस्यैः पुटपाकतर्पणैः । सुधूमनिस्वेदनपत्रबंधनैः ॥ १३३ ॥

भावार्थः--The Hindi commentary was not digitized.

विशेषः--The Hindi commentary was not digitized.

पथ्य भोजनपान.

फलाम्लसंभारसुसंस्कृतैः खलैः । घृतैःश्रृतक्षीरयुतैश्च भोजयेत् ॥
पिबेत्स भुक्तोपरि सौरभं घृतं । सुखोष्णमल्पं तृषितो जलांजलिम् ॥ १३४ ॥

भावार्थः--The Hindi commentary was not digitized.