शिराजाल व शिराजप्रिडिका लक्षण.

महत्सरक्तं कठिनं सिराततं । शिरादिजालं भवतीह शुक्लजम् ॥
शिरावृता या पिटका शिराश्रिता । सिता सिरोक्तान् सनरान् सिरोद्भवान् ॥ २०३ ॥

भावार्थः--The Hindi commentary was not digitized.

मृदुस्वकोशप्रतिमोरुबिंबिका--फलोपमो वा निजशुक्लभागजः ॥
भवेद्बलासग्रथितो दशैकजः । अतः परं कृष्णगतामयान् ब्रुवे ॥ २०४ ॥

भावार्थः--The Hindi commentary was not digitized.