363

छहत्तर नेत्ररोगों की गणना.

वाताद्यैर्दशदश संभवंति रोगा--।
स्तत्रापि त्रय अधिकाः कफेन जाताः ॥
रक्तादप्यथ दशषट्कसर्वजास्ते ।
विशंत्या पुनरिह पंच बाह्यजौ द्वौ ॥ २३० ॥

भावार्थः--The Hindi commentary was not digitized.

वातज+असाध्य रोग.

रोगास्ते षडधिकसप्ततिश्च सर्वे ।
तत्रादौ हतसहिताधिमंथरोगाः ॥
गंभीरा दृङ्निमिषाहतं च वर्त्मा--
साध्याः स्युः पवनकृताश्चतुर्विकल्पाः ॥ २३१ ॥

भावार्थः--The Hindi commentary was not digitized.

वातजयाप्य, साध्य रागे.

काचाख्योऽरुण इति मारुतात्स याप्यः ।
शुष्काक्षिप्रपचनवातर्पययोऽसौ ॥
स्यंदश्चाप्यभिहिताधिमंथरोगः ।
साध्याः स्युः पवनकृतान्यतोतिवातः ॥ २३२ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तज, असाध्य, याप्यरोग.

ह्रस्वादिः पुनरपि जातिकोऽथवारि--।
स्रावश्चेत्यभिहितपित्तजावसाध्यौ ॥