367

भावार्थः--The Hindi commentary was not digitized.

छेद्य रोगोंके नाम.

अर्माणि पंच पिटका च सिरासमुत्था ।
जालं शिराजमपि चार्बुदमन्यदर्शः ॥ २४६ ॥
शुष्कं स्ववर्त्म निजपर्वणिकामयेन ।
छेद्या भवंति भिषजा कथिता विकाराः ॥

भावार्थः--The Hindi commentary was not digitized.

भेद्य रोगोंके नाम.

ग्रंथिःक्रिमिप्रभव एक कफोपनाहः ।
स्यादंजनाक्षिलगणो बिसवर्त्म भेद्याः ॥ २४७ ॥

भावार्थः--The Hindi commentary was not digitized.

लेख्य रोगोंके नाम.

क्लिष्टाबबंधबहलाधिककर्दमानि ।
श्यावादिवर्त्म सहशर्करया च कुंभी--॥
न्युत्संगिनी कथितपोथकिका विकारा ।
लेख्या भवंति कथिता मुनिभिः पुराणैः ॥ २४८ ॥

भावार्थः--The Hindi commentary was not digitized.