313

भावार्थः--The Hindi commentary was not digitized.

क्रिमिनाशक योग.

त्रिवृद्धरिद्रानृपवृक्षवृक्षकैः । प्रपक्वतोयैः श्रवणप्रधावनम् ॥
प्रदीपिकातैलमपि प्रयोजितं । किमीन्निहंत्युग्रतरातिवेदनान् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्णगत आगंतुमल चिकित्सा.

बलाधिकं यन्मलजातमंतरे । व्यवस्थितं कर्णगतं तदा हरेत् ॥
अलाबुशृंगान्यतमेन यत्नतो । बली सदा चूषणकर्मकोविदः ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

पूतिकर्ण, कर्णस्राव, कर्णार्श, विद्रधि, चिकित्सा.

सपूतिपूयास्रवसंयुते द्रवं । प्रपूरयेत् शोधनतैलमीरितं ॥
अथार्शसामप्यथ विद्रधीष्वपि । प्रणीतकर्माण्यसकृत्प्रयोजयेत् ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.