सौवर्णादिगुटिका.

सौवर्णं ताम्रचूर्णं रजतसमधृतं मौक्तिकं विद्रुमं वा ।
380
धात्र्याक्ष्याख्याभयानामुदधिकफनिशाशंखतुत्थामृतानाम् ॥
यष्ट्याह्वापिप्पलीनागरवरमरिचानां विचूर्णं समांशं ।
यष्टिक्वाथेन पिष्टं शमयति गुलिका नेत्ररोगानशेषान् ॥ २८८ ॥

भावार्थः--The Hindi commentary was not digitized.