314

कर्णरोगचिकित्सा का उपसंहार.

इति प्रयत्नादिह विंशति स्थिताः । तथैवमष्टौ श्रवणामया मया ।
प्रकीर्तितास्तेषु विशेषतो भिषक् । स्वयं विदध्याद्विधिमात्मबुद्धितः ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ नासारोगाधिकारः ।

नासागतरोगवर्णन प्रतिज्ञा.

अथात्र नासागतरोगलक्षणैः । चिकित्सितं साधु निगद्यतेऽधुना ।
विदार्य तन्नामविशेषभैषज--। प्रयोगसंक्षेपवचेविचारणैः ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

पीनसलक्षण व चिकित्सा.

विदाहधूमायनशोषणद्रवै--। र्नवेत्ति नासागतगंधजातकम् ॥
कफानिलोत्थोत्तमपीनसामयं । विशोधयेद्वातकफघ्नभैषजैः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

पूतिनासा के लक्षण व चिकित्सा.

विदग्धदोषैर्गलतालुकाश्रितै--। र्निरंतरं नासिकवायुरुद्धतः ।
सपूतिनासां कुरुते तथा गलं । विशोधयेत्तच्छिरसो विरेचनैः ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.