स्वरभेदनिदान व भेद.

स्वाध्यायशोकविषकंठविघातनोच्च--।
भाषाद्यनेकविधकारणतः स्वरोप--॥
घातो भविष्यति नृणामखिलैश्च दोषै--।
र्मेदोविकाररुधिरादपि षडविधस्सः ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.