स्वरभेदनाशक योग.

भंगाख्यपल्लवयुतासितसत्तिलान्वा ।
संभक्षेयन्मरिचसच्चणकप्रगुंफम् ॥
क्षीरं पिबेत्तदनुगव्यघृतप्रगाढं ।
सोष्णं सशर्करमिह स्वरभेदवेदी ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.