386

भावार्थः--The Hindi commentary was not digitized.

वातजकासमें योगांतर.

कोष्णगव्यघृतमेव पिबेद्वा । तैलमेव लवणोषणमिश्रम् ॥
ऊषणत्रयकृताम्लयवागूं । क्षीरिकामपि पयोऽनिलकासी ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

वातजकासघ्न योगांतर.

व्याघ्रिकास्वरससिद्धघृतं वा । कासमर्दवृषभृंगरसैर्वा ॥
पक्वतैलमनिलोद्भवकासं । नाशयत्यभयया लवणं वा ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.

पैत्तिककास चिकित्सा.

पुण्डरीककुमुदोत्पलयष्टी--। सारिवाक्वथिततोयविपक्वम् ॥
सर्पिरेव सितया शमयेत्तं । पित्तकासमसकृत्परिलीढम् ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

पैत्तिककासघ्न योग.

पिप्पलीघृतगुडान्यपि पीत्वा । माहिषेण पयसा सहितानि ॥
पिष्टयष्टिमधुरेक्षुरसैर्वा । पित्तकासमपहंत्यतिशीघ्रं ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

56
  1. मष्टमधुरेक्षु इति पाठांतरं ।