क्षतज, क्षयजकासचिकित्सा.

यःक्षतक्षयकृतश्च भवेत्तं । कासमामलकगोक्षुरखर्जू--॥
रप्रियालमधुकोत्पलभार्ङी--। पिप्पलीकृतसमांशविचूर्णम् ॥ २४ ॥
शर्कराघृतसमेतमिदं मं--। क्ष्वक्षमात्रमवभक्ष्य समक्षम् ॥
क्षीरभुक् क्षपयतीह समस्तं । दीक्षितो जिनमते दुरितं वा ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.