387

कफजकास चिकित्सा.

श्लेष्मकासमभयाघनशुण्ठी--। चूर्णमाशु विनिहंति गुडेन ॥
छर्दनं तनुशिरोऽतिविरेकाः । तीक्ष्णधूमकबलाः कटुलेहाः ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षतज, क्षयजकासचिकित्सा.

यःक्षतक्षयकृतश्च भवेत्तं । कासमामलकगोक्षुरखर्जू--॥
रप्रियालमधुकोत्पलभार्ङी--। पिप्पलीकृतसमांशविचूर्णम् ॥ २४ ॥
शर्कराघृतसमेतमिदं मं--। क्ष्वक्षमात्रमवभक्ष्य समक्षम् ॥
क्षीरभुक् क्षपयतीह समस्तं । दीक्षितो जिनमते दुरितं वा ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

सक्तुपयोग.

शालिमाषयवषष्टिकगोधू--। मप्रभृष्टवरपिष्टसमेतम् ॥
माहिषं पय इहाज्यगुडाभ्याम् । पाययेत् क्षयकृतक्षयकासे ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ विरसरोगाधिकारः ।

विरसनिदान व चिकित्सा.

दोषभेदविरसं च मुखं प्र--। क्षालयेत्तदनुरूपकषायैः ॥
दंतकाष्टकबलग्रहगण्डू--। षौषधैरपि शिरोऽतिविरेकैः ॥ २७ ॥