388

भावार्थः--The Hindi commentary was not digitized.

अथ तृष्णारोगाघिकारः ।

तृष्णानिदान.

दोषदूषितयकृत्प्लिहया सं--। पीडितस्य गलतालुविशोषात् ॥
जायते बलवती हृदि तृष्णा । सा च कास इव पंचविकल्पा ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

दोषजतृष्णा लक्षण.

सर्वदोषनिजलक्षणवेदी । वेदनाभिरुपलक्षितरूपाम् ॥
साधयेदिह तृषामभिवृद्धां । त्रिप्रकारबहुभेषजपानैः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षतजक्षयजतृष्णा लक्षण.

या क्षतात् क्षतजसंक्षयतो वा । वेदनाभिरथवापि तृषा स्यात् ॥
पंचमी हृदि रसक्षयजाता--। नैव शाम्यति दिवा च निशायाम् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.