389

तृष्णाचिकित्सा.

तृष्णकापि न विमुंचति कायं । वारिणोदरपुटे परिपूर्णे ॥
छर्दयेद्धिमजलेन विधिज्ञः । पिप्पलीमधुककल्कयुतेन ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

तृष्णानिवारणार्थ उपायांतर.

लेपयेदपि तथाम्लफलैर्वा । तप्तलोहसिकतादिविशुद्धम् ॥
पाययेन्मधुरशीतलवर्गैः । पक्वतोयमथवातिसुगंधम् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

वातादिजतृष्णाचिकित्सा.

वातिकीमहिमवारिभिरुद्य--। त्पैत्तिकीमपि च शीतलतोयैः ॥
श्लैष्मिकीं कटुकतिक्तकषौय--। र्वामयन्निह जयेदुरुतृष्णाम् ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

आमजतृष्णाचिकित्सा.

दोषभेदविहितामवितृष्णां । साधयेदखिलपित्तचिकित्सा--॥
मार्गतो न हि भवंति यतस्ताः । पित्तदोषरहितास्तत एव ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

57
  1. रोचयेदिति पाठांतरं ॥