423

मूत्रकृच्छ्रचिकित्सा.

कथितमूत्रविघातचिकित्सितं । प्रकथयाम्यधिकाखिलभेषजैः ।
प्रतिदिनं सुविशुद्धतनोः पुनः । कुरुत बस्तिमिहोत्तरसंज्ञितम् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

मूत्रकृच्छ्रनाशक योग.

त्रपुसबीजककल्कमिहाक्षसम्मितमथाम्लसुकांजिकयान्वितं ।
लवणवर्गमपि प्रपिबेन्नरःसभयमूत्रविघातनिवारणम् ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

मधुकादिकल्क.

मधुककुंकुमकल्कमिहांबुना । गुडयुतेम विलोड्य निशास्थितं ।
शिशिरमाशु पिबन् जयतीद्धमप्यखिलमूत्रविकारमरं नरः ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

दाडिमदि चूर्ण.

सरसदाडिमबीजसुजीरनागरकणं लवणेन सुचूर्णितं ॥
प्रतिदिनं वरकांजिकया पिबे--। दधिकमूत्रविकाररुजावहम् ॥ ६५ ॥