424

भावार्थः--The Hindi commentary was not digitized.

कपोतकादि योग.

अपि कपोतकमूलयुतत्रिकंटकसुगृध्रनखांघ्रिगणैः श्रितम् ॥
कुडुबयुग्मपयोंबुचतुर्गुणं प्रतिपिबेत्सपयः परिपेषितम् ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.

तुरगादिस्वरस.

तुरगगदर्भगोरटजं रसं कुडुबमात्रमिह प्रपिबेन्नरः ॥
लवणवर्गयुतां त्रिफलां सदा । हिमजलेन च मूत्रकृतामयम् ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

मधुकादि योग.

अथ पिबेन्मधुकं च तथा निशा--। ममरदारुनिदिग्धिकया सह ॥
त्रुटिघनामलकानि जलामयी । पृथगिहाम्लपयोऽक्षतधावनैः ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वरसमामलकोद्भवमेव वा । कुडुबसम्मितमिक्षुरसान्वितम् ॥
त्रुटिशिलाजतुमागाधिकाधिकं गुडजलं प्रपिबेत्स जलामयी ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

सत्रुटिरामठचूर्णयुतं पयो । घृतगुडान्वितमत्र पिबेन्नरः ॥
विविधमूत्रविघातकृतामया--। नधिकशुक्रमयानपि नाशयेत् ॥ ७० ॥