428

वातलायोनिचिकित्सा.

परुषकर्कशशूलयुतासु योनिषु विशेषितवातहरौषधैः ।
परिविपक्वघटोद्भवबाष्पतापनमुशंति वशीकृतमानसाः ॥ ७६ ॥

भावार्थः--The Hindi commentary was not digitized.

अन्य वातज योनिरोग चिक्वित्सा.

लवणवर्गयुतैर्मधुरौषधैः घृतपयोदधिभिः परिभावितैः ।
अनिलयोनिषु पूरणमिष्यते तिलजमिश्रितसत्पिचुनाथवा ॥ ७७ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तज योनिरोग चिकित्सा.

तदनुरूपगुणौषधिसाधितैरहिमवारिभिरेव च धावनम् ।
अधिकदाहयुतास्वपि योनिषु प्रथितशीतविधानमिहाचरेत् ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

कफज योनिरोगनाशक प्रयोग.

नृपतरुत्रिफलाधिकधातकीकुसुमचूर्णवरैरवचूर्ण्य धा--
वनमपीह कषायकषायितैः कुरु कफोत्थितपिच्छिलयोनिषु ॥ ७९ ॥

भावार्थः--The Hindi commentary was not digitized.

60 61
  1. घटोत्कट इति पाठातरं

  2. परिपाचितैः इति पाठांतरं ।