429

कफजयोनिरोग चिकित्सा.

प्रचुरकण्डुरयोनिषु तक्ष्णिभे--। षजगणैर्बृहतीफलसैंधवैः ।
प्रतिदिनं परिपूरणमिष्टमि--। त्यहिममूत्रगणैरपि धावनम् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

कर्णिनी चिकित्सा.

प्रबलकर्णवतीष्वपि शोधनैः । कृतसुवर्तिमिहाधिकभेषजैः ।
इह विधाय विशोधनसर्पिषा, प्रशमयेदथवांकुरलेपनैः ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रस्रंसिनीयोनिरोग चिकित्सा.

अपि च योनिमिहात्यवलंबिनीं, घृतविलिप्ततनुं प्रविवेशितम् ।
तिलजजीरकया प्रपिधाय तामधिकबंधनमेवसमाहरेत् ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.

योनिरोंगचिकित्सा का उपसंहार.

इति जयेत्क्रमतो बहुयोनिजामयचयान्प्रतिदोषकृतौषधैः ।
निखिलधावनधूपनपूरणैः मृदुविलेपनतर्पणबंधनैः ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.