अपस्मार की उत्पत्ति में भ्रम.

व्रजति सहसा कस्माद्योऽयं स्वयं मुहुरागतः ।
कथितगुणदोषैरुभ्द्तोऽतिशीघ्रगतागतैः ॥
त्वरितमिह सोपस्माराख्यः प्रशाम्यति दोषजो ।
ग्रहकृत इति प्रायः केचित् ब्रुवंत्यबुधा जनाः ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.