440

भावार्थः--The Hindi commentary was not digitized.

बहुविधकृतव्यापारात्मोरुकर्भवशान्मुहु--।
र्मुहुरिह महादोषैः रोगा भवंत्यचिराच्चिरात् ॥
सति जलनिधावप्युत्तुंगास्तंर{??}गणास्स्वयं ।
पृथक् पृथगुत्पद्यंते कदाचिदनेकशः ॥ ११६ ॥

भावार्थः--The Hindi commentary was not digitized.

अपस्मार चिकित्सा.

इह कथितसमस्तोन्मादभैषज्यवर्गैः ।
प्रशमयतु सदापस्माररोगं विधिज्ञः ॥
सरसमधुकसारोध्दृष्टनस्यैस्समूत्रैः ।--
प्रशमनविधियुक्तात्यंततीव्रौषधैश्च ॥ ११७ ॥

भावार्थः--The Hindi commentary was not digitized.

नस्यांजन आदि.

पुराणघृतमस्य नस्यनयनांजनालेपनै--।
र्विधेयमधिकोन्मदादिबहुमानसव्याधिषु ॥