411

भावार्थः--The Hindi commentary was not digitized.

अथ क्रिमिरोगाधिकारः ।

कृमिरोग लक्षण.

शिरसि चापि रुजो हृदये भृशं । वमथुसक्षवथुज्वरसंभवैः ॥
क्रिमिकृताश्च मुहुर्मुहुरामयाः । प्रतिदिनं प्रभवंति तदुद्गमे ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

कफपुरीषरक्तज कृमियां.

असितरक्तसिताः क्रिमयस्सदा । कफपुरीषकृता बहुधा नृणां ॥
नखशिरोंगरुहक्षतदंतभ--। क्षकगणाः रुधिरप्रभवाः स्मृताः ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

कृमिरोग चिकित्सा.

क्रिमिगणप्रशमाय चिकीर्षुणा । विविधभेषजचारुचिकित्सितं ॥
सुरसयुग्मवरार्जफणिज्जक । स्वरससिद्धघृतं प्रतिपाययेत् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

कृमिरोग शमनार्थ शुद्धिविधान.

कटुकतिक्तकषायगणौषधै--। रुभयतश्च विशुद्धिमुशंत्यलम् ॥
लवणतीक्ष्णतरैश्च निरूहणं । क्रिमिकुलप्रशमार्थमुदाहृतम् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.