त्रिकटुकाद्यंजन.

त्रिकटुकत्रिफलारजनीद्वयोत्पलकरंजसुबीजगणं शुभम् ॥
फलरसेन विशोष्यकृतांजनं प्रशमयत्यधिकोग्रविषूचिकाम् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

अलसकोऽप्यतिकृछ्र इतीरितः । परिहरेदविलंबिविलंबिकां ॥
अपि विषूचिकया परिपीडिता--। निह जयेदतिसारचिकित्सितैः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

417