417

विशूचिकामें दहन व अन्य चिकित्सा.

दहनमत्र हितं निजपार्ष्णिषु । प्रबलवातयुतातिविषूचिका--।
प्रशमनाय महोष्णगुणौषधानहिमतोययुतान्परिपानतः ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

अजीर्ण का असाध्य लक्ष्ण.

रसनदंतनखाधरकृष्णता । वमनताक्षिनिजस्वरसंक्षयः ।
स्मृतिविनाशनता शिथिलांगता । मरणकारणमेतदजीर्णिनाम् ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

मूत्र व योनिरोग वर्णन प्रतिज्ञा.

अथ च मूत्रविकारकृतामयानधिकयोनिगतान्निजलक्षणान् ।
प्रवरनामयुताखिलभेषजैः । प्रकथयामि कथां विततक्रमैः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

मूत्रघातादिकारः ।

वातकुण्डलिका लक्षण.

स्वजलवेगविघातविदूषितश्चिरविरूक्षवशादपि बस्तिज--।
श्चरति मूत्रयुतो मरुदुत्कटः प्रबलचेदनया सह सर्वदा ॥ ३९ ॥
सृजति मूत्रमसौ सरुजं चिरान्नरवरोल्पमतोल्पमतिव्यथः ।
पवनकुण्डलिकाख्यमहामयो भवति घोरतरोऽनिलकोपतः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

59
  1. मूत्रावरोध.