वातकुण्डलिका लक्षण.

स्वजलवेगविघातविदूषितश्चिरविरूक्षवशादपि बस्तिज--।
श्चरति मूत्रयुतो मरुदुत्कटः प्रबलचेदनया सह सर्वदा ॥ ३९ ॥
सृजति मूत्रमसौ सरुजं चिरान्नरवरोल्पमतोल्पमतिव्यथः ।
पवनकुण्डलिकाख्यमहामयो भवति घोरतरोऽनिलकोपतः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

59 418
  1. मूत्रावरोध.