त्रिदोषोत्पन्न पृथक् २ विकार.

प्रवरवातकृतातिरुजा भवे--। दतिविदाहतृषाद्यपि पित्तजम् ।
उरुघनस्थिरकण्डुरता कफो--। द्भवगुणा इति तान् सततं वदेत् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.