सवर्णकरणोपाय.

व्रणेषु रूढेषु सवर्णकारणैर्हरिद्रया गौरिकयाथ लोहित--।
द्रुमैर्लताभिश्च सुशीतसौरभैस्सदा विलिम्पेत् सघृतैस्सशर्करैः ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

कपित्थशाल्यक्षतबालकांबुभिः कलायकालेयकमल्लिकादलैः ।
पयोनिघृष्टैस्तिलचंदनैरपि प्रलेपयेद्गव्यघृतानुमिश्रितैः ॥ ६१ ॥
460

भावार्थः--The Hindi commentary was not digitized.