462

भावार्थः--The Hindi commentary was not digitized.

शौचहीनचरितानमंगलान्मातृदोषपरिभूतपुत्रकान् ।
आश्रितानधिककिन्नारादिभिस्तान्ब्रवीमि निजलक्षणाकृतीन् ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.

किन्नरग्नहग्रहीतलक्षण.

स्तब्धदृष्टिरसृजः सुगंधिको वक्रवक्त्रचलितैकपक्ष्मणः ।
स्तन्यरुट्सलिलचक्षुरल्पतो यः शिशुः कठिनमुष्टिवर्चसः ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.

किन्नरग्रहघ्न चिकित्त्सा.

सग्रहो बहुविधैः कुमारवत्तं कुमारचरितैरुपाचरेत् ।
किन्नरार्दितशिशुं विशारदो रक्तमाल्यचरुकैरुपाचरेत् ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

किन्नग्रहघ्न अभ्यंगस्नान.

वातसेगशमनौषधैस्सुगंधैस्सुसिद्धतिलजैर्जलैस्तथा--।
भ्यंगधावनमिह प्रशस्यते किन्नरग्रहग्रहीत पुत्रके ॥ ७३ ॥