471

भावार्थः--The Hindi commentary was not digitized.

पिशाचग्रहघ्न धारण बलि व स्नानस्थान.

चाषगृध्रसमयूरपक्षसर्पत्वचाविरचिताश्च धारयेत् ।
वर्णपूरकबलं च गोष्ठमध्ये शिशो स्नपनमत्र दापयेत् ॥ १०८ ॥

भावार्थः--The Hindi commentary was not digitized.

राक्षसगृहीत लक्षण.

फेनमुद्वमति जृंभते च सोद्वेगमूर्ध्वमवलोकते रुदन् ।
मांसगध्यंपि महाज्वरोऽतिरुद्राक्षसग्रहगृहीत पुत्रकः ॥ १०९ ॥

भावार्थः--The Hindi commentary was not digitized.

राक्षस ग्रहघ्नस्नान, तैल, घृत.

नक्तमालबृहतीद्वयाग्निमन्थास्युरेव परिषेचनाय धा--।
न्याम्लमप्यहिममंबुदोग्रगंधाप्रियंगुसरलैः शताह्वकैः ॥ ११० ॥
कांजिकाम्लदधितक्रमिश्रितैः पक्वतैलमनुलेपनं शिशोः ।
वातरोगहरभेषजैस्सुमृष्तैश्च दुग्धसहितैः घृतं पचेत् ॥ १११ ॥

भावार्थः--The Hindi commentary was not digitized.

राक्षसग्रहघ्न धारण व बलिदान.

धारयेदपि शिशुं हरीतकीगौरसर्षपवचा जटान्विता ।
माल्यभक्ष्यतिलतण्डुलैश्शुभैरर्चयेदिह शिशुं वनस्पतौ ॥ ११२ ॥