क्षयका पूर्वरूप.

बहुबहलकफातिश्वासविश्वांगसादः ।
वमनगलविशोषात्यग्निमांद्योन्मदाश्च ।
446
धवलनयनता निद्राति तत्पीनसत्वं ।
भवति हि खलु शोषे पूर्वरूपाणि तानि ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

शुकशिखिशकुनैस्तै कौशिकैः काकागृध्नैः ।
कपिगणकृकलासैर्नीयते स्वप्नकाले ॥
खरपरुषविशुष्कां वा नदीं यः प्रपश्येत् ।
दवदहनविपन्नान् रूक्षवृक्षान् सधूमान् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.