वात आदिके भेदसे राजयक्ष्माका लक्षण.

पवनकृतविकारान्नष्टभिन्नस्वरोन्त--।
र्गतनिजकृशपार्श्वो वंससंकोचनं च ।
ज्वरयुतपरिदाहासृग्विकारोऽतिसाराः ।
क्षयगतनिजरूपाण्यत्र पित्तोद्भवानि ॥ १० ॥
अरुचिरपि च कासं कंठजातं क्षतं तत् ।
कफकृतबहुरूपाण्युत्तमांगे गुरुत्वम् ॥
इतिंदशभिरथैकेनाधिकैर्वा क्षयार्तं ।
परिहरतु यशोऽर्थी पंचषड्भिः स्वरूपैः ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

447