449

भावार्थः--The Hindi commentary was not digitized.

क्षयनाशक घृत.

शकृत इह रसैर्वाजाश्वगोवृंदकाना--।
ममृतखदिरमूर्वा तेजिनीक्वाथभागैः ॥
घृतयुतपयसा भागैर्नवैतान्सरास्ना--।
त्रिकुटुकमधुकैस्तैस्सार्धपक्वं लिहेद्वा ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षयरोगांतक घृत.

खदिरकुटजपाठापाटलीबिल्वभल्ला--।
तकनृपबृहतीसैरण्डकारंजयुग्मैः ॥
यवबदरकुलत्थोग्राग्निमंदाग्निकैःस्वैः ।
क्वथितजलविभागैः षड्भिरेको घृतस्य ॥ १९ ॥
स्नुहिपयसि हरीतक्यासुराह्वै सचव्यैः ।
प्रशमयति विपक्वं शोषरोगं घृतं तत् ॥
जठरमखिलमेहान्वातरोगानशेषा--।
नतिबहुविषमोग्रोपद्रवग्रंथिबंधान् ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.