3

भावार्थः--The Hindi commentary was not digitized.

नानाविधामयभयादतिदुःखिताना--
माहारभेषजनिरुक्तिमजानतां नः
तत्स्वास्थ्यरक्षणविधानमिहातुराणां
का वा क्रिया कथयतामथ लोकनाथ ! ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

भगवानकी दिव्यध्वनि

विज्ञाप्य देवमिति विश्वजगद्धितार्थं
तूष्णीं स्थिता गणधरप्रमुखाः प्रधानाः
तस्मिन्महासदसि दिव्यनिनादयुक्ता
वाणी ससार सरसा वरदेवदेवी ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

वस्तुचतुष्टयनिरूपण

तत्रादितः पुरुषलक्षणमामयाना--
मप्यौषधान्यखिलकालविशेषणं च
संक्षेपतः सकलवस्तुचतुष्टयं सा
सर्वज्ञसूचकमिदं कथयांचकार ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.