आचार्यका अंतरंग ।
एवं विचार्य शिथिलीकृतमत्सरोऽहं
शास्त्रं यथाधिकृतमेवमुदाहरिष्ये
सर्वज्ञवक्त्रनिसृतं गणदेवलब्धं
पश्चाम्महामुनिपरंपरयावतीर्णम् ॥ १७ ॥
भावार्थः--The Hindi commentary was not digitized.
1 7-
मात्सर्यमार्यगणवर्ज्यमिति प्रसिद्धं इति पाठांतरं ।
सत्पुरुष मात्सर्वको छोडें ऐता लोकमें प्रसिद्ध है ।
↩