11

चिकित्सापध्दति

प्रश्नैर्निमित्तविधिना शकुनागमेन
ज्योतिर्विशेषतरलग्नशशांकयोगैः
स्वप्नैश्च दिव्यकथितैरपि चातुराणा--
मायुः प्रमाणमधिगम्य भिषग्यतेत ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

रिष्टैर्विना न मरणं भवतीह जंतोः
स्थानव्यतिक्रमणतोऽतिसुसूक्ष्मतो वा
कृच्छ्राण्यपि प्रथितभूतभवद्भविष्य--
द्रूपाणि यत्नविधिनात्र भिषक्प्रपश्येत् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

अरिष्टलक्षण

रिष्टान्यपि प्रकृतिदेहनिजस्वभाव--
च्छायाकृतिप्रवरलक्षणवैपरीत्यम्
पंचेंद्रियार्थविकृतिश्च शकृत्कफानां
तोये निमज्जनमथातुरनाशहेतुः ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.