503

भावार्थः--The Hindi commentary was not digitized.

सर्पविषचिकित्सा.

दृष्टिनिश्वसिततीव्रविषाणां तत्प्रसाधनकरौषधवर्गैः ।
का कथा विषमतीक्ष्णसुदंष्ट्राभिर्दशंति मनुजानुरगा ये ॥ ७९ ॥
तेषु दंशविषवेगविशेषात्मीयदोषकृतलक्षणलक्ष्यान् ।
सच्चिकित्सितमिह प्रविधास्ये साध्यसाध्यविधिना प्रतिबद्धम् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

सर्पदंश के कारण.

पुत्ररक्षणपरा मदमत्ता ग्रासलोभवशतः पदघातात् ।
स्पर्शतोऽपि भयतोऽपि च सर्पास्ते दशंति बहुधाधिंकरोषात् ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

75
  1. भयभीतविसर्पा इति पाठांतरं ।