रचित रदित लक्षण.

लोहितासितसितद्युतिराजीराजितं श्वयथुमच्च यदन्यत् ।
तद्भवेद्रचितमल्पविषं ज्ञात्वा नरं विविषमाश्विह कुर्यात् ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.