विषप्रयोक्ताकी परीक्षा.

हसति स जल्पति क्षितिमिहालिखति प्रचुरं ।
विगतमनाच्छिनत्ति तृणकाष्टमकारणतः ॥
भयचकितो विलोकयति पृष्टमिहात्मगतं ।
न लपति चोत्तरं विरसवर्णविहीनमुखम् ॥ ५ ॥
इति विपरीतचेष्टितगणैरपरैश्च भिष--।
ग्बिषदमपोह्य सान्नमखिलं विषजुष्टमपि ॥
482
जिनमुखनिर्गतागमविचारपराभिहितै--।
रवितथलक्षणैः समवबुध्य यतेत चिरम् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.