507

मंडलीसर्पविषजन्य सप्तवेगों के लक्षण.

तद्वच्च मण्डलिविषेऽपि विषप्रदुष्टं रक्तं भवेत्प्रथमवेगत एव पीतम् ।
मांस सपीतनयनाननपाण्डुरत्वमापादयेत्कटुकवक्त्रमपि द्वितीये ॥ ९६ ॥
तृष्णा तृतीयविषवेगकृता चतुर्थे तीव्रज्वरो विदितपंचमतो विदाहः ।
स्यात्षष्टसप्तमबिषाधिकवेगयोरप्युक्तक्रमात्स्मृतिविनाशयुतासुमोक्षः ॥ ९७ ॥

भावार्थः--The Hindi commentary was not digitized.

राजीमंतसर्पविषजन्य सप्तवेगोंका लक्षण.

राजीमतामपि विषं प्रथमोरुवेगे ।
रक्तं प्रदूष्य कुरुतेऽरुणपिच्छिलाभं ॥
मांसं द्वितीयविषवेगत एव पाण्डुं--।
लालासृतिं सुबहुलामपि तत्तृतीये ॥ ९८ ॥
मन्यास्थिरत्वशिरसोतिरुजां चतुर्थे ।
वाक्संगमाशु कुरुतेऽधिकपंचमेऽस्मिन् ॥