राजीमंतसर्पविषजन्य सप्तवेगोंका लक्षण.

राजीमतामपि विषं प्रथमोरुवेगे ।
रक्तं प्रदूष्य कुरुतेऽरुणपिच्छिलाभं ॥
मांसं द्वितीयविषवेगत एव पाण्डुं--।
लालासृतिं सुबहुलामपि तत्तृतीये ॥ ९८ ॥
मन्यास्थिरत्वशिरसोतिरुजां चतुर्थे ।
वाक्संगमाशु कुरुतेऽधिकपंचमेऽस्मिन् ॥
508
वेगे विषं गलनिपातमपीह षष्टे ।
प्राणक्षयं बहुकफादपि सप्तमे तत् ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.