दर्वीकर सर्पोंके सप्तवेगों में पृथक् २ चिकित्सा.

शस्त्रं प्राक् दर्वीकराणां तु वेगे रक्तस्रावस्तद्वितीयेऽगदानाम् ।
पानं नस्यं तत्तृतीयेंऽजनं स्यात् सम्यग्वाम्यस्तच्चतुर्थेऽगदोपि ॥ १०६ ॥
पोक्ते वेगे पंचमे वापि षष्टे शीतैस्तोयैर्ध्वस्तगात्रं विषार्तम् ।
शीतद्रव्यालेपनैः संविलिप्तम् तीक्ष्णैरूर्ध्वं शोधयेत्तं च धीमान् ॥ १०७ ॥
वेगेप्यस्मिन्सप्तमे चापि धीमान् तीक्ष्णं नस्यं चांजनं चोपयुज्य ।
कुर्यान्मूर्ध्नाशुक्षतं काकपादाकारं सांद्रं चर्म तत्र प्रदध्यात् ॥ १०८ ॥

भावार्थः--The Hindi commentary was not digitized.