श्वेतादि अगद.

श्वेतां बूधरकर्णिकां सकिणिहीं श्लेष्मातकं कट्फलं ।
व्याघ्रीमेघनिनादिकां बृहतिकामंकोलनीलीमपि ॥
तिक्तालाबुसचालिनीफलरसेनालोड्य श्रृंगे स्थितं ।
यस्मिन्वेश्मनि तत्र नैव फणिनः कीटाः कुतो वा ग्रहाः ॥ १२२ ॥

भावार्थः--The Hindi commentary was not digitized.