विषगुण.

अत्युष्णं तक्ष्णिमुक्तं विषमतिविषतंत्रप्रवीणैः समस्तं ।
तस्माच्छीतांबुभिस्तं विषयुतमनुजं सेचयेत्तद्विदित्वा ॥
कीटानां शीतमेतत्कफवमनकृतं चाग्निसंस्वेदधूपै--।
रुष्णालेपोपनाहैरधिकविषहरैःसाधयेदाशु धीमान् ॥ १२७ ॥

भावार्थः--The Hindi commentary was not digitized.