विषपीतलक्षण.

मांसाद्रं तालकाभं सृजति मलमिहाध्माननिष्पीडितांगः ।
फेनं वक्त्रादजस्रं न दहति हृदयं चाग्निरप्यातुरस्य ॥
तं दृष्ट्वा तेन पीतं विषमतिविषमं ज्ञेयमेभिः स्वरूपै--।
र्दष्टस्यासाध्यतां तां पृथगथ कथयाम्यर्जिताप्तोपदेशात् ॥ १२८ ॥

भावार्थः--The Hindi commentary was not digitized.

517